A 475-73 Gāyatrīhṛdaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 475/73
Title: Gāyatrīhṛdaya
Dimensions: 39.5 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1404
Remarks:
Reel No. A 475-73 Inventory No. 22607
Title Gāyatrīhṛdaya
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 39.5 x 10.0 cm
Folios 3
Lines per Folio 10
Foliation figures in the middle left-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1404
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya [namaḥ] ||
oṁ hariḥ oṁ
namaskṛtya bhagavān yājñavalkyaḥ svayambhu[vaṃ] paripṛcchati tvaṃ brūhi brahman gāyatryā utpattiṃ śrotum icchāmi brahmajñānotpatti⟨ṃ⟩prakṛttiṃ paripṛcchāmi ||
brahmovāca ||
praṇavena vyāhṛtayaḥ pravarttante tamasas tu praṃ jyotiḥ kaḥ puruṣaḥ svayambhūr vviṣṇur iti, hantā(sva sva)ṅgulyā manthayate, mathyamānāt pheno bhavati phenād budbudo bhavati budbudād aṇḍaṃ bhavati aṇḍād ātmā bhavati ātmana ākāśo bhavati ākāśād vāyur bhavati ... (fol. 1r1–3)
End
atha siddhir bhavati | idaṃ nityam adhīyāno brāhmaṇaḥ prayataḥ śuciḥ | sarvapāpaiḥ pramucyate brahmaloke mahīyate brahmaloke mahīyata iti || (fol. 3r8–9)
Colophon
iti gāyatrīhṛdayaṃ || (fol. 3r9)
Microfilm Details
Reel No. A 475/73
Date of Filming 07-01-1973
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 07-07-2009
Bibliography