A 475-73 Gāyatrīhṛdaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 475/73
Title: Gāyatrīhṛdaya
Dimensions: 39.5 x 10 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1404
Remarks:


Reel No. A 475-73 Inventory No. 22607

Title Gāyatrīhṛdaya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 39.5 x 10.0 cm

Folios 3

Lines per Folio 10

Foliation figures in the middle left-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1404

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya [namaḥ] ||

oṁ hariḥ oṁ

namaskṛtya bhagavān yājñavalkyaḥ svayambhu[vaṃ] paripṛcchati tvaṃ brūhi brahman gāyatryā utpattiṃ śrotum icchāmi brahmajñānotpatti⟨ṃ⟩prakṛttiṃ paripṛcchāmi ||

brahmovāca ||

praṇavena vyāhṛtayaḥ pravarttante tamasas tu praṃ jyotiḥ kaḥ puruṣaḥ svayambhūr vviṣṇur iti, hantā(sva sva)ṅgulyā manthayate, mathyamānāt pheno bhavati phenād budbudo bhavati budbudād aṇḍaṃ bhavati aṇḍād ātmā bhavati ātmana ākāśo bhavati ākāśād vāyur bhavati ... (fol. 1r1–3)

End

atha siddhir bhavati | idaṃ nityam adhīyāno brāhmaṇaḥ prayataḥ śuciḥ | sarvapāpaiḥ pramucyate brahmaloke mahīyate brahmaloke mahīyata iti || (fol. 3r8–9)

Colophon

iti gāyatrīhṛdayaṃ || (fol. 3r9)

Microfilm Details

Reel No. A 475/73

Date of Filming 07-01-1973

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 07-07-2009

Bibliography